South Bay Lecture Series 13 - Katha Upanishad 1 | Swami Tattwamayananda

18 de jun. de 2020 · 1h 13m 52s
South Bay Lecture Series 13 - Katha Upanishad 1 | Swami Tattwamayananda
Descripción
Lecture was given by Swami Tattwamayananda on June 6 at 3 PM PDT.
Chapter - 1 Verses:
तस्य ह नचिकेता नाम पुत्र आस ।। 1.1.1 ।।

त्ँह कुमार्ँसन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ।। 1.1.2 ।।

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ।। 1.1.3 ।।

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाऽऽजायते पुनः ।। 1.1.6 ।।

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैता्ँशान्तिं कुर्वन्ति हर वैवस्वतोदकम् ।। 1.1.7 ।।

तिस्रो रात्रीर्यवात्सीर्गृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ।। 1.1.9 ।।

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।

स चापि तत् प्रत्यवदद् यथोक्तमथास्य मृत्युः पुनरेवाऽऽह तुष्टः ।। 1.1.15 ।।


Vedanta Society of Northern California
www.sfvedanta.org
Información
Autor Vedanta Society, San Francisco
Página web -
Etiquetas

Parece que no tienes ningún episodio activo

Echa un ojo al catálogo de Spreaker para descubrir nuevos contenidos.

Actual

Portada del podcast

Parece que no tienes ningún episodio en cola

Echa un ojo al catálogo de Spreaker para descubrir nuevos contenidos.

Siguiente

Portada del episodio Portada del episodio

Cuánto silencio hay aquí...

¡Es hora de descubrir nuevos episodios!

Descubre
Tu librería
Busca